Dictionaries | References

षोडशशृङ्गारः

   
Script: Devanagari

षोडशशृङ्गारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विवाहितायाः स्त्रियः सम्पूर्णः शृङ्गारः यः षोढष सन्ति इति कथ्यते ये - अङ्गेषु अवलेपस्य लेपनम्, स्नानम्, शुभ्रवस्त्राणां धारणम्, केशप्रसाधनम्, नेत्रयोः अञ्जनलेपनम्, सीमन्तके सिन्दूरलेपनम्, (महावरस्य ??) लेपनम्, ललाटे तिलकधारणम्, चिबुके चिह्ननम्, मेन्धिकालेपनम्, सुदन्धद्रव्याणां लेपनम्, आभूषणानां धारणम्, पुष्पमालायाः धारणम्, सुदन्धमन्ञनस्य लेपनम्, ताम्बूलखादनम्, ओष्ठयोः ओष्ठरागस्य लेपनम् च ।   Ex. नृत्याङ्गना षोढषशृङ्गारान् कृतवती आसीत् ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP