कठिनसमयार्थे रक्षितं धनम्।
Ex. भविष्यार्थे संचितनिधिः अवश्यं स्थापनीयः।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসঞ্চিত নিধি
bdदोनथुमनाय
benসঞ্চিত নিধি
hinसंचित निधि
kanಆಪದ್ದನ
kasوِژیُکھ پونٛسہٕ
kokसंचीत धन
malകരുതല് ധനം
mniꯂꯦꯡꯗꯕ꯭ꯁꯦꯜ
nepसञ्चित निधि
oriସଞ୍ଚିତ ଧନ
tamசேமிப்புநிதி
telప్రోగుచేసినధనం
urdمحفوظ رقم