Dictionaries | References

संवाहकः

   
Script: Devanagari

संवाहकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् वस्तु यस्य अन्तरे विद्युतः तापस्य वा प्रवाहः सम्भवति।   Ex. ताम्रं पित्तलं लोहम् इत्येताः विद्युतः संवाहकाः।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmপৰিবাহী
kasکَنٛڑکٹَر
mniꯃꯊꯧ꯭ꯇꯧꯍꯜꯂꯤꯕ꯭ꯄꯣꯠ
 noun  तद् वस्तु यद् विद्युतादि प्रवहति।   Ex. विद्युतः संवाहकेषु ताम्रम् प्रथमे स्थाने अस्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdददैदेनग्रा
kanಹರಿಯಲು
kasکَںٛڈَکٹَر
kokवाहक
malചാലകം
marसुवाहक
tamகடத்தல்
telవాహకం
urdموصل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP