केनापि पदार्थेन अवकाशव्यापनम्।
Ex. वायुमण्डले प्रदूषितस्य वायोः सञ्चरणं नैकानां व्याधीनां निमित्तं भवति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসঞ্চৰণ
benসঞ্চরণ
gujફેલાવો
kanಸಂಚರಿಸುವಿಕೆ
kokपसरण
malവ്യാപനം
oriସଞ୍ଚରଣ
panਸੰਚਾਰ
telసంచరించడం
urdپھیلاؤ