अछिन्नं सस्यं यद् क्षेत्रे एव वर्तते ।
Ex. सञ्जातसस्यक्षेत्रम् अधुना छेदनीयं भवति / कृषकः सञ्जातसस्यक्षेत्रं छेत्तुं गतः ।
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmকেঁ্চা শস্য
bdफोथारनि फसल
gujઊભો પાક
hinखड़ी फसल
kanಒಣಗಿದ ಫಸಲು
kasفصٕل
kokउबें पीक
malകൊയ്യാറായ വിളവ്
marउभे पीक
mniꯍꯧꯔꯤꯕ꯭ꯐꯧ
oriଠିଆ ଫସଲ
panਖੜੀ ਫਸਲ
tamவிளைச்சல்
telకోతకువచ్చినపంట
urdکھڑی فصل , کھیت