Dictionaries | References

सन्दिग्धवर्तमानकालः

   
Script: Devanagari

सन्दिग्धवर्तमानकालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्रियायाः तत् रूपं यस्मिन् वर्तमानकाले कार्यस्य सम्भवने सन्देहः वर्तते ।   Ex. अब बच्चा रोता होगा - एतत् सन्दिग्धवर्तमानकालस्य उदाहरणम्
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP