Dictionaries | References

सहगमनम्

   
Script: Devanagari

सहगमनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विधवायाः मृतपतिना सह गमनस्य क्रिया।   Ex. अधुना अपि केषुचित् स्थानेषु विधवाः सहगमनाय नियोजिताः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अनुगमनम्
Wordnet:
benঅনুগমন
hinअनुगमन
kasاَنُگََمَن
malസതി അനുഷ്ഠിക്കൽ
marअनुगमन
mniꯁꯤꯔꯕ꯭ꯃꯄꯨꯔꯣꯏꯕꯒ꯭ꯂꯣꯏꯅꯅ꯭ꯃꯩ꯭ꯊꯥꯕ
panਅਨੁਗਮਨ
tamஉடன்கட்டை ஏறுதல்
urdستی
 noun  एका प्रथा यस्याः अनुसारेण पतौ मृते पत्नी अपि तस्य शवेन सह आत्मानं दहति।   Ex. राजाराममोहनरायमहोदयेन सहगमनम् इति पद्धतेः विरोधः कृतः।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmসতীদাহ প্রথা
bdसति खान्थि
benসতী প্রথা
gujસતી પ્રથા
hinसती प्रथा
kanಸಹಗಮನ
kasسَتی
kokसती प्रथा
malസതിസമ്പ്രദായം
marसतीची चाल
mniꯁꯇꯤꯒꯤ꯭ꯖꯆꯠꯅꯕꯤ
oriସତୀପ୍ରଥା
panਸਤੀ ਪ੍ਰਥਾ
tamஉடன்கட்டை
telసతీసహగమనం
urdنظام ستی , ستی نظام

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP