यः सहचरं प्रति एकनिष्ठः अस्ति।
Ex. मोहनः स्वस्य पत्नीं प्रति सहचरैकनिष्ठः अस्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmনিষ্ঠাবান
bdफोथायजाथाव
benনিষ্ঠাবান
kanನಿಷ್ಠಾವಂತ
kasوَفادار
kokएकनिश्ठ
malവിശ്വസ്ത
tamவருத்தமற்ற
telనిష్ఠుడైన
urdوفادار