Dictionaries | References

सिंहपराक्रमः

   
Script: Devanagari

सिंहपराक्रमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  महान् पराक्रमः।   Ex. तेन नवविंशतिप्रकारकाणाम् ओषधीनां पर्णफलनालमूलैः पञ्चशतप्रकारकाणां वर्णानां निर्माणं कृत्वा सिंहपराक्रमः कृतः।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benভীমপরাক্রম
gujભીમપરાક્રમ
hinभीमपराक्रम
kanಭೀಮಪರಾಕ್ರಮ
kasبیم سلطنَت
kokभीमपराक्रम
malകേമന്
marभीमपराक्रम
oriଭୀମପରାକ୍ରମ
panਮਹਾਨਕਾਰਜ
 noun  एकः पुरुषः ।   Ex. सिंहपराक्रमस्य उल्लेखः कथासरित्सागरे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP