सूच्या वस्त्राणाम् अथवा चर्मणां सन्धेः समये निर्मिता सूतस्य रेखा।
Ex. दृढेन सीवनेन वस्त्रस्य सन्धिः सम्यक् भवति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসীয়নি
bdसुखाबनाय
benটাঁক
gujટાંકો
hinटाँका
kanಕೂಡುಗೆರೆ
kasٹیٛب
kokपोंत
malതുന്നല്
nepफडको
oriଟାଙ୍କା
panਟਾਂਕਾ
urdٹانکا , سلائی