बीजविशेषः।
Ex. सुयुजे प्रथिनस्य मात्रा अधिका वर्तते तथा च तस्मात् तैलम् अपि प्राप्यते।
HOLO COMPONENT OBJECT:
सुयुजः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वनस्पतिविशेषः यः भूम्याः उर्वराशक्तिं वर्धयति।
Ex. सुयुजस्य बीजात् तैलं प्राप्यते।
MERO COMPONENT OBJECT:
सुयुजः
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
gujસોયાબીન
hinसोयाबीन
kasمُٹھ
malസോയബീന്
marसोयाबीन
oriସୋୟାବୀନ
panਸੋਇਆਬੀਨ
urdسویابین