Dictionaries | References

सुवर्णः

   
Script: Devanagari

सुवर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दशकाकिणी यावत् एका पुरातनी स्वर्णमुद्रा।   Ex. अद्य सुवर्णः केवलं संग्रहालयेषु दृश्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malസുവര്‍ണ്ണ
tamசொர்ணம்
urdطلائی سکہ
 noun  षोडशकाकिणी यावत् एकं परिमाणम्।   Ex. अधुना सुवर्णस्य प्रचलनं समाप्तम्।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एका अग्निजिह्वा ।   Ex. सुवर्णः इति अग्नेः सप्तजिह्वासु एका वर्तते
   See : सुवर्णमुद्राविशेषः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP