खगोलीयपिण्डे स्वतन्त्रघटकरूपेण वर्तमानः सूर्यं परिभ्रमन् ग्रहाणां समूहः।
Ex. प्लूटोग्रहं ग्रहं न मन्यमानाः वैज्ञानिकाः तं सौरयूथात् निष्कासितवन्तः।
MERO MEMBER COLLECTION:
सूर्यः ग्रहः
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
asmসৌৰজগত
bdसानअखरांमा
benসৌরমন্ডল
gujસૌરમંડળ
hinसौरमंडल
kanಸೌರವ್ಯೂಹ
kasنِظامہِ شَمسی
kokगिरावळ
malസൗരയൂഥം
marसूर्यमाला
mniꯁꯣꯂꯔ꯭ꯁꯤꯁꯇꯦꯝ
oriସୌରଜଗତ
panਸੌਰਮੰਡਲ
tamசூரியமண்டலம்
telసౌరమండలం
urdنظام شمسی