Dictionaries | References

स्तम्बकरिः

   
Script: Devanagari

स्तम्बकरिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य पीतबीजानि धान्यत्वेन उपयुज्यन्ते।   Ex. पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके। [श.क]
MERO COMPONENT OBJECT:
महायावनालः
ONTOLOGY:
झाड़ी (Shrub)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
महायावनालः
Wordnet:
gujમકાઈ
kanಮುಸುಕಿನಜೋಳ
malമക്കാചോളം
oriମକା
panਮੱਕਾ
urdمکئی , مَکّا
   See : धान्यम्, महायावनालः, शस्यम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP