तद् गीतं यस्मिन् ईश्वरस्य देवतायाः वा सत्कर्मणां गुणानां वा श्रद्धापूर्णं वर्णनं भवति।
Ex. अस्मिन् पुस्तके अतीव सुन्दराणि स्तवनानि सङ्गृहीतानि सन्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmভজন
bdइसोरखौ बाखनायनाय मेथाइ
benভজন
gujભજન
hinभजन
kanಕೀರ್ತನೆ
kasبَجَن
kokभजन
malഭജന
mniꯂꯥꯏꯁꯣꯟ꯭ꯏꯁꯩ
oriଭଜନ
panਭਜਨ
tamபஜனை
telకీర్తనలు
urdحمد , مناجات