यद् धनं निश्चितं कालं यावत् वित्तकोषे स्थाप्यते।
Ex. भविष्यकालस्य धनसम्बद्धायै सुरक्षायै जनाः स्थिरनिधिं स्थापयन्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सावधि निक्षेप लेखा
Wordnet:
asmফিক্স ডিপʼজিট
benফিক্স্ড ডিপোজিট
gujફિક્સ્ડ ડિપોઝીટ
hinफ़िक्स्ड डिपॉज़िट
kanಫಿಕ್ಸೆಡ್ ಡಿಪಾಜಿಟ್
kokदिर्घकाळीन थेवो
malഫിക്സഡ് ഡിപ്പോസിറ്റ്
marनियत ठेव
mniꯐꯤꯛꯁꯗ꯭꯭ꯗꯤꯄꯣꯖꯤꯠ
oriଫିକ୍ସଡ଼୍ ଡିପୋଜିଟ୍
panਫਿਕਸਡ ਡਿਪਾਜ਼ਿਟ
tamநிலைவைப்புத்தொகை
telఫిక్స్డ్ డిపాజిట్
urdفکسڈ ڈپازٹ