सः वर्णः यस्य माध्यमः तैलं भवति ।
Ex. चित्रलेखने वर्णोदकानां स्नेहरङ्गाणां च उपयोगः भवति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benতেলরঙ
gujતૈલરંગ
hinतैल रंग
kanತೈಲವರ್ಣ
kasاۄیِل پینٛٹ
kokतैल रंग
marतैलरंग
oriତୈଳରଙ୍ଗ
panਤੇਲ ਰੰਗ