सर्पावयवविशेषः।
Ex. स्वरक्षणार्थं नागः स्फटम् उन्नयति।
HOLO COMPONENT OBJECT:
नागः
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
फणः फुटः सर्पफणः स्फुटः कालापः दर्वः दर्विः दर्वी
Wordnet:
asmফণা
bdगालफाव
benফণা
gujફેણ
hinफन
kanಹಾವಿನ ಹೆಡೆ
kasپھَن
kokफडा
malകൌശലപ്പണി
marफणा
mniꯂꯤꯟꯒꯤ꯭ꯐꯟꯗꯣꯛꯄ꯭ꯃꯀꯣꯛ
nepफण
oriଫଣା
panਫਨ
tamபாம்புபடம்
telపాము
urdپھن