यः स्फुर्तिगीतं गायति।
Ex. राज्ञः आदेशात् स्फुर्तिगीतगायकाः स्फुर्तिगीतस्य गायनं प्रारभन्त।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
वीरगीतगायकः गाथानीगातुः
Wordnet:
benউদ্গাতা
hinकड़खैत
oriରଣ ସଂଗୀତ ଗାୟକ
panਕੜਖੈਤ
urdکڑکھیت