पारं द्रष्टुम् योग्यत्वम्।
Ex. अस्य भवनस्य भित्तिषु लग्नानां काचकानां स्वच्छत्वात् बहिस्थं मनोहारि दृश्यम् अपि द्रष्टुं शक्यते।
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
hinपारदर्शकता
kanಪಾರದರ್ಶಕತೆ
kasشَفاف , ننٮ۪ر
oriସ୍ୱଚ୍ଛତା
panਪਾਰਦਰਸ਼ਤਾ
tamஒளிஊடுருவல்
telపారదర్శకత
urdشفافیت