तद् अधिकारपत्रं यस्मिन् कस्यचित् वस्तुनः स्वाम्यम् अस्य मनुष्यस्य उद्योगसंस्थायाः वा अस्ति इति लिखितं भवति।
Ex. यावद् स्वाधिकारपत्रं न प्राप्यते तावत् किमपि वक्तुं न शक्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপেটেন্ট
gujપેટંટ
hinपेटेंट
marस्वामित्व अधिकारपत्र
oriପେଟେଣ୍ଟ