यस्मिन् स्वीकारस्य भावः अस्ति।
Ex. शीलायाः नियुक्त्यर्थे एकस्मात् कार्यालयात् स्वीकारात्मकम् उत्तरं प्राप्तम्।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmযোগাত্মক
bdगनायथि
benস্বীকারাত্মক
gujસકારાત્મક
hinसकारात्मक
kanಸಕಾರಾತ್ಮಕ
kasاِقرٲری
kokसकारात्मक
marसकारात्मक
nepसकारात्मक
oriସକାରାତ୍ମକ
panਸਕਾਰਾਤਮਿਕ
telఅంగీకారభావన
urdمثبت