Dictionaries | References

हफीजाबादमण्डलम्

   
Script: Devanagari

हफीजाबादमण्डलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पाकिस्ताने वर्तमानस्य पञ्जाबराज्यस्य एकं मण्डलं यत् तण्डुलोद्यागार्थं प्रसिद्धं वर्तते ।   Ex. हफीजाबादमण्डले बादशाह अकबरस्य सुन्दरः राजप्रासादः वर्तते ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinहफ़ीज़ाबाद
marहफीजाबाद

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP