अश्वे स्थापयित्वा प्रचाल्यमाना दूरवेधिनीप्रकारः।
Ex. प्राचीने काले हयनालः प्रचलितः आसीत्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benহয়নাল
gujઘુડનાલ
hinघुड़नाल
kasگُُڑنال
malകുതിരപീരങ്കി
oriଘୋଡ଼ାନାଳ
panਘੁੜਨਾਲ
tamகுழல் துப்பாக்கி
telగుర్రపు ఫిరంగి
urdگُھڑنال