तत् शारीरकार्यं यस्मिन् उदरादिस्थवायुः कण्ठात् ऊर्ध्वं याति।
Ex. बहु हिक्कां याति अद्य।
ONTOLOGY:
शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
SYNONYM:
हिक्किका हिक्कित गम्भीरा
Wordnet:
bdगोरनाय
benহিক্কা
gujહેડકી
hinहिचकी
kanಬಿಕ್ಕಳಿಕೆ
kasہِیُک
kokखेळणी
malഎക്കിള്
marउचकी
mniꯊꯒꯦꯛꯄ
nepबाडुली
oriହିକ୍କା
panਹਿਚਕੀ
tamவிக்கல்
telఎక్కిళ్ళు
urdہچکی