Dictionaries | References

हिन्दोलोत्सवः

   
Script: Devanagari

हिन्दोलोत्सवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्षा ऋतोः सः उत्सवः यस्मिन् मूर्तयः हिन्दोले स्थापयित्वा हिन्दोलयन्ति।   Ex. सः हिन्दोलोत्सवम् द्रष्टुं प्रतिवर्षे अयोध्यां गच्छति।
ONTOLOGY:
सामाजिक घटना (Social Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP