सूक्ष्मशरीरसमष्ट्युपहितचैतन्यम्।
Ex. जीवः मातुः गर्भे आगमनात् पूर्वं हिरण्यगर्भः भवति इति उच्यते।
ONTOLOGY:
पौराणिक वस्तु (Mythological) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
हेममयम् अण्डं यस्मात् ब्रह्मणः उत्पत्तिः जाता।
Ex. हिरण्यगर्भः इति सङ्कल्पनाम् अहं जानामि।
ONTOLOGY:
पौराणिक वस्तु (Mythological) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benহিরণ্যগর্ভ
kokहिरण्यगर्भ
marहिरण्यगर्भ
panਹਿਰਨਯਗਰਭ
ऋषिविशेषः।
Ex. जनाः हिरण्यगर्भस्य प्रतिभया परिचिताः आसन्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasہِرَن یَگبھرٛ
oriହିରଣ୍ୟଗର୍ଭ