-
HARBOR , s.
(For ships) खातं, नौबन्धनयोग्यं खातं, नौबन्धनखातं,नौरक्षणस्थानं, नौकाशयः. —
(Shelter, place of rest) आश्रयः,समाश्रयः, संश्रयः, प्रतिश्रयः, आशयः, अवस्थानं, अवकाशः, वासस्थानं,निवासस्थानं, आवासस्थानं.
-
To HARBOR , v. a.आश्रयं कृ or दा, अवकाशं दा, वासस्थानं दा, वस्in caus. (वासयति -यितुं), निवस्, सत्कृ. —
(Entertain in the mind) मनसि or मनसा धृ (c. 1. धरति, धर्त्तुं) or उपलभ् (c. 1. -लभते -लब्धुं) or ग्रह् (c. 9. गृह्लाति, ग्रहीतुं).
-
To HARBOR , v. n.आश्रि (c. 1. -श्रयति -यितुं), समाश्रि, वस् (c. 1. वसति, वस्तुं), निवस्.
-
noun
Site Search
Input language: