Dictionaries | References ह हेमन् { hēman } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 हेमन् A Sanskrit English Dictionary | Sanskrit English | | हेमन् a &c. See 2. p.1304, col. 1.हेमन् n. 1.n. impulse, [RV. ix, 97, 1] ([Sāy.] ‘gold’) water, [Naigh. i, 12.] हेमन् 2. (See हिम॑ and next), winter (only used in loc., ‘in the winter’), [TS.] ; [Kāṭh.] ; [ŚBr.] हेमन् n. 3.n. (of doubtful derivation) gold, [Naigh. i, 2] ; [Mn.] ; [MBh.] &c. a gold piece, [Kathās.] (pl.) golden ornaments, [Kuval.] Mesua Roxburghii, [Car.] the thorn-apple, [MW.] हेमन् m. 4.m. the planet Mercury, [L.] Rate this meaning Thank you! 👍 हेमन् The Practical Sanskrit-English Dictionary | Sanskrit English | | हेमन् [hēman] n. n. [हि-मनिन्] Gold; हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धि श्यामिकापि वा [R.1.1.] Water. Snow. The thorn-apple. The Keśara flower. Winter, the cold season. The planet Mercury. The Dhattūra plant.; हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः [N.21.34.] -Comp.-अङ्कः a. a. adorned with gold; [Mu.2.1] (v. l.); see next word.-अङ्ग a. a. golden; सुगाङ्गे हेमाङ्गं नृवर तव सिंहासनमिदम् [Mu.2.1.] (ङ्गः) Garuḍa. a lion. the mountain Sumeru. N. N. of Brahman. of Viṣṇu. the Champaka tree.-अङ्गदम् a gold bracelet. अद्रिः the mountain Sumeru. N. N. of an author of the encyclopædic work चतुर्वर्गचिन्तामणि.-अम्भोजम् a golden lotus, Nelumbium Speciosum (variety yellow); हेमाम्भोजप्रसवि सलिलं मानसस्याददानः [Me.64.] -अम्भोरुहम् golden lotus; हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् [Ku. 2.44.] आह्वः the wild Champaka tree. theDhattūra plant.-कक्ष a. a. having golden walls.-क्षः a golden girdle.-कन्दलः coral.-करः, -कर्तृ, -कारः, -कारकः a goldsmith; (हृत्वा) विविधानि च रत्नानि जायते हेमकर्तृषु [Ms.12.61;] हेममात्रमुपादाय रूपं वा हेमकारकः [Y.3.] 147.-कलशः a golden pinnacle; Inscr.-किंजल्कम् the Nāgakeśara flower.-कुम्भः a golden jar.-कूटः N. N. of a mountain; [Ś.7.] -केतकी the Ketaka plant, bearing yellow flowers (स्वर्णकेतकी). केलिः an epithet of Agni. the Chitraka plant.-केशः N. N. of Śiva.-गन्धिनी the perfume named Reṇukā.-गर्भ a. a. containing gold in the interior.-गिरिः the mountain Sumeru.-गारैः the Aśoka tree.-घ्नम् lead.-घ्नी turmeric.-चन्द्रः N. of a celebrated Jaina lexicographer (of the 11th century).-छन्न a. a. covered with gold. (-न्नम्) gold covering.-ज्वालः fire.-तरुः the thorn-apple.-तारम् blue vitriol.-दुग्धः, -दुग्धकः the glomerous fig-tree.-धान्यकः the 11/2 Māṣaka weight.-धारणम् the 8-Palas weight of gold.-पर्वतः the mountain Meru. पुष्पः, पुष्पकः the Aśoka tree. the Lodhra tree. the Champaka tree. (-n.) the Aśoka flower. the flower of China rose.-पुष्पिका yellow jasmine.-पृष्ठ a. gilded.-ब(व)लम् a pearl.-माला the wife of Yama.-माक्षिकम् pyrites.-मालिन् m. m. the sun.-यूथिका the golden or yellow jasmine.-रागिणी f. f. turmeric.-रेणुः a kind of atom (त्रसरेणुः).-वलम् a pearl.-व्याकरणम् Hemachandra's grammar.-शङ्खः N. N. of Viṣṇu. शृङ्गम् a golden horn. a golden summit.-सारम् blue vitriol.-सूत्रम्, -सूत्रकम् a kind of necklace (Mar. गोफ). Rate this meaning Thank you! 👍 हेमन् Shabda-Sagara | Sanskrit English | | हेमन् n. (-म) 1. Gold. 2. Dhattūra. 3. The Nāgakeśara flower. 4. Snow. m. (-मा) 1. The planet MERCURY. 2. Winter. E. हि to go, मनिन् aff. ROOTS:हि मनिन् Related Words हेमन् हेमकार हैम gold हेम હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ ୧୦୦୦୦୦୦୦ 100000000 १०००००००० ১০০০০০০০০ ੧੦੦੦੦੦੦੦੦ ૧૦૦૦૦૦૦૦૦ 1000000000 १००००००००० Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP