-
SEASONABLE , a.
(Opportune) समयोपयुक्तः -क्ता -क्तं, प्रसङ्गोपयुक्तः &c., कालोपयुक्तः &c., समयोचितः -ता -तं, कालोचितः &c., कालिकः -की-कं, कालीनः -ना -नं, सामयिकः -की -कं, युक्तकालिकः -की -कं, उप-युक्तकालिकः &c., उचितकालिकः &c., कालानुरूपः -पा -पं, समया-नुरूपः &c., प्रसङ्गानुरूपः &c., कालानुसारी -रिणी -रि (न्), समयानु-सारी &c., कालानुकूलः -ला -लं, समयानुकूलः &c., कालप्राप्तः -प्ता-प्तं, समयप्राप्तः &c., अवसरप्राप्तः &c., प्रसङ्गप्राप्तः &c., प्राप्तकालः -ला-लं, प्राप्तसमयः -या -यं, प्राप्तावसरः -रा -रं, प्राप्तप्रसङ्गः -ङ्गा -ङ्गं, प्रास्ता-विकः -की -कं, प्रस्तावसदृशः -शी -शं, कालसदृशः &c., प्रसङ्गसदृशः&c., प्रासङ्गिकः -की -कं, काल्यः -ल्या -ल्यं, काकतालीयः -या -यं. —
(Done in season) कालकृतः -ता -तं, समयकृतः &c.;
‘seasonable exertion,’ कालकृतोद्योगः. —
(Produced in season) कालजः -जा-जं, कालोत्पादितः -ता -तं, कालोत्पन्नः -न्ना -न्नं, कालोद्भवः -वा -वं,कालजातः -ता -तं, आर्त्तवः -वी -वं, ऋतुजः -जा -जं, ऋतृजातः -ता -तं,ऋतूद्भवः -वा -वं, ऋतवीयः -या -यं, ऋतव्यः -व्या -व्यं.
-
adj
Site Search
Input language: