-
उतावळा
-
HASTY , a.
(Quick, expeditious) त्वरितः -ता -तं, त्वरावान् -वती -वत्(त्), त्वरायुक्तः -क्ता -क्तं, सत्वरः -रा -रं, त्वरान्वितः -ता -तं, तूर्णः -र्णा -र्णं,शीघ्रः -घ्रा -घ्रं, क्षिप्रः -प्रा -प्रं, द्रुतः -ता -तं, शीघ्रकारी -रिणी -रि(न्), क्षिप्रकारी &c., आशुकारी &c., अविलम्बः -म्बा -म्बं -म्बी -म्बिनी-म्बि (न्), अविलम्बितः -ता -तं. —
(Rash) साहसी -सिनी -सि (न्). —
(In temper) शीघ्रकोपी -पिनी -पि (न्), सुलभकोपः -पा -पं.
-
अविचारी
-
adj
Site Search
Input language: