-
Hoot,s.
घु (घू) त्कारः.
-
To HOOT , v. n.रु (c. 2. रौति, रवितुं), विरु, दीर्घरुतं कृ, दीर्घरावं कृ,घूत्कृ, घूत्कारं कृ, चित्कारं कृ, उच्चैःस्वरेण उद्घुष् (c. 10. -घोषयति -यितुं);
‘to hoot at,’ हे, रे, अरे, धिक्, हूम्, घूत् इत्यादिशब्दैर् अवमानं or अवज्ञां or अप्रसादं सूच् (c. 10. सूचयति -यितुं) or इत्यादिशब्दैर् अवज्ञास्पदं कृ.
-
2
धिक्कारः, उच्चैः अप्रशंसा-सूचनं, दीर्घघोषः. -v. i.घूत्काररवं कृ 8 U, उच्चैः आरट् 1 P or घुष् 10, दीर्घं रु 2 P; ‘h. at’ उच्चैः अवज्ञां-धिक्कारं-सूच् 10.
-
noun
Site Search
Input language: