-
OVERJOYED , p. p.
परमहृष्टः -ष्टा -ष्टं, परमसंहृष्टः &c., परमानन्दितः -ता-तं, परमाह्लादितः -ता -तं, हर्षाकुलः -ला -लं, हर्षविह्वलः -ला -लं,रोमाञ्चितः -ता -तं, हर्षरोमाञ्चितः -ता -तं, पुलकितः -ता -तं, हर्षपुलकितः-ता -तं, उल्लासितः -ता -तं, उल्लसितः -ता -तं, उल्लासी -सिनी -सि (न्),परमप्रीतः -ता -तं, हृष्टचित्तः -त्ता -त्तं, प्रहृष्टः &c., प्रहृष्टमनाः -नाः -नः (स्), अतिहर्षयुक्तः -क्ता -क्तं, अतिहृष्टः &c.;
‘to be overjoyed,’ परमम् आनन्द् (c. 1. -नन्दति -न्दितुं), परमानन्दं कृ.
Site Search
Input language: