-
(disordered as regards health) अस्वस्थ
-
adj
-
INDISPOSED , p. p.
(Disinclined) पराङ्मुखः -खी -खं, विमुखः -खी -खं,विरक्तः -क्ता -क्तं, विरक्तभावः -वा -वं, विपरीतः -ता -तं, अनिच्छुः -च्छुः-च्छु, विमतः -ता -तं, अनभिलापी -पिणी -पि (न्), प्रतिकूलः -ला -लं,अननुकूलः -ला -लं, अप्रवृत्तः -त्ता -त्तं. —
(In health) अस्वस्थः -स्था-स्थं, अस्वस्थशरीरः -रा -रं, असुस्थः -स्था -स्थं, असुस्थशरीरः -रा -रं,अस्वस्थ्यः -स्थ्या -स्थ्यं, ईषद्रोगी -गिणी -गि (न्), ईषद्रोगार्त्तः -र्त्ता -र्त्तं.
-
नाराज
Site Search
Input language: