ASSAY , s.परीक्षा, प्रमाणीकरणं, उपधा. —
(Touchstone) निकषः. —
(Of coin) नाणकपरीक्षा. —
(First attempt) आरम्भः, प्रवृत्तिःf.
ROOTS:
परीक्षाप्रमाणीकरणंउपधानिकषनाणकपरीक्षाआरम्भप्रवृत्ति
To ASSAY , v. a.परीक्ष् (c. 1. -ईक्षते -ईक्षितुं), ज्ञा in des. (जिज्ञासतेजिज्ञासितुं). —
(Endeavour) यत् (c. 1. यतते, यतितुं), व्यवसो (c. 4. -स्यति -सातुं), चेष्ट् (c. 1. चेष्टते, चेष्टितुं).
ROOTS:
परीक्ष्ईक्षतेईक्षितुंज्ञाजिज्ञासतेजिज्ञासितुंयत्यततेयतितुंव्यवसोस्यतिसातुंचेष्ट्चेष्टतेचेष्टितुं