To BLAZON , v. a.
(To draw coats of arms) कुलीनपदचिह्नानि लिख् (c. 6. लिखति, लेखितुं). —
(To explain coats of arms) चित्रग-तानि कुलीनपदचिह्नानि व्याख्या (c. 2. -ख्याति -ख्यातुं). —
(To deck) भूष् (c. 10. भूषयति -यितुं), परिभूष्, परिष्कृ. —
(To celebrate) प्रख्या,विख्या. —
(To display, publish) प्रकाश् in caus. (-काशयति -यितुं), प्रचर् in caus. (-चारयति -यितुं).
ROOTS:
कुलीनपदचिह्नानिलिख्लिखतिलेखितुंचित्रगतानिव्याख्याख्यातिख्यातुंभूष्भूषयतियितुंपरिभूष्परिष्कृप्रख्याविख्याप्रकाश्(काशयतियितुं)प्रचर्चारयति