BOTCH , s.दद्रुःm., पामn.-माf.(न्), व्रणः, सिध्मं, कच्छूःf., त्वक्पुष्पं. —
(Flaw) दोषः, छिद्रं. —
(A patch) कन्था, कर्पटः.
ROOTS:
दद्रुपाममा(न्)व्रणसिध्मंकच्छूत्वक्पुष्पंदोषछिद्रंकन्थाकर्पट
To BOTCH , v. a.
(To patch old clothes) जीर्णवस्त्राणि or चीरवस्त्राणिसिव् (c. 4. सीव्यति, सेवितुं) or सूच्या सन्धा (c. 3. -धत्ते -धातुं). —
(To mark with stains) मलिन (nom. मलिनयति -यितुं). —
(To spoil) दुष् in caus. (दूषयति -यितुं).
ROOTS:
जीर्णवस्त्राणिचीरवस्त्राणिसिव्सीव्यतिसेवितुंसूच्यासन्धाधत्तेधातुंमलिनमलिनयतियितुंदुष्दूषयति