To BROACH , v. a.
(To spit) शूल् (c. 1. शूलति, शूलितुं), शूलाकृ. —
(To tap a vessel) मद्यादिश्रावणार्थं सुराभाजने छिद्रं कृ, मद्यादिमोच-नार्थं भाण्डं छिद्र् (c. 10. छिद्रयति -यितुं). —
(To open) विवृ (c. 5. -वृणोति -वरितुं -वरीतुं), अपावृ, उद्घट् (c. 10. -घाटयति -यितुं). —
(To give out, utter) उच्चर् in caus. (-चारयति -यितुं), प्रचर्, प्रकाश्in caus. (-काशयति -यितुं), निविद् in caus. (-वेदयति -यितुं), प्रचलीकृ.
ROOTS:
शूल्शूलतिशूलितुंशूलाकृमद्यादिश्रावणार्थंसुराभाजनेछिद्रंकृमद्यादिमोचनार्थंभाण्डंछिद्र्छिद्रयतियितुंविवृवृणोतिवरितुंवरीतुंअपावृउद्घट्घाटयतिउच्चर्(चारयतियितुं)प्रचर्प्रकाश्(काशयतिनिविद्(वेदयतिप्रचलीकृ