CAROL , s.
(A song of joy) हर्षगीतं, हर्षगानं, आनन्दगीतं, जयगीतंजयशब्दः, आह्लादसूचकं गीतं. —
(A song of devotion) स्तवगीतं,भक्तिगीतं, गीतं, स्तुतिःf., स्तोत्रं, गाथा, खेलिःf., सङ्गीतं.
ROOTS:
हर्षगीतंहर्षगानंआनन्दगीतंजयगीतंजयशब्दआह्लादसूचकंगीतंस्तवगीतंभक्तिगीतंस्तुतिस्तोत्रंगाथाखेलिसङ्गीतं
To CAROL , v. n.गै (c. 1. गायति, गातुं), सुम्न (nom. सुम्नायते);
‘to ce- lebrate in song, &c.’ उपगै, स्तु (c. 2. स्तौति, स्तोतुं), उपवीण (nom. उपवीणयति -यितुं).
ROOTS:
गैगायतिगातुंसुम्नसुम्नायतेउपगैस्तुस्तौतिस्तोतुंउपवीणउपवीणयतियितुं