CONFESSOR , s.
(One who makes confession) ख्यापकः, काप्यकरः,स्वीकारकृत्, स्वीकर्त्ताm.(र्त्तृ), अङ्गीकर्त्ता. —
(One who suffers for his faith) स्वधर्म्मार्थं दुःखभागीm. (न्). —
(A priest who hears confession) पापस्वीकारश्रोताm.(तृ), कर्णे जपितं परपापविवरणंशृणोति य आचर्य्यः.
ROOTS:
ख्यापककाप्यकरस्वीकारकृत्स्वीकर्त्ता(र्त्तृ)अङ्गीकर्त्तास्वधर्म्मार्थंदुखभागीन्पापस्वीकारश्रोता(तृ)कर्णेजपितंपरपापविवरणंशृणोतियआचर्य्य
CONFESSOR , s.दोषश्रोतृगुरुःm., दोषश्रवणगुरुःm.
ROOTS:
दोषश्रोतृगुरुदोषश्रवणगुरु