Dictionaries | References
c

consequence

   
Script: Latin

consequence

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmপ্রভাৱ , প্রৱণতা , স্পৃহা , প্রবৃত্তি , টান , আসক্তি , ধাউতি , অনুৰাগ , জেদ , মাইৰ
bdगोहोम
benরিণতি , ছাপ , প্রভাব , অনুভব , ফল
gujપ્રભાવ , અસર , છાપ , પ્રતાપ , રંગ , તાસીર , અનુભાવ
hinप्रभाव , असर , छाप , रंग , रङ्ग , तासीर , अनुभाव , अमल
kasاَثَر , تٲثیٖر
kokप्रभाव , परिणाम , छाप
malസ്വാധീനം , മഹത്വം
marप्रभाव , ठसा , छाप , छाया , असर
nepप्रभाव , असर , छाप , अनुभाव , अमल
oriପ୍ରଭାବ , ଛାପ , ଅନୁଭାବ
panਪ੍ਰਭਾਵ , ਅਸਰ , ਛਾਪ
sanप्रभावः
telప్రభావం , తలంపు , భావం
urdاثر , تاثیر , رنگ , چھاپ

consequence

  पु. परिणाम
  पु. प्रभाव
  न. महत्त्व

consequence

परिभाषा  | English  Marathi |   | 
  पु. परिणाम

consequence

न्यायव्यवहार  | English  Marathi |   | 
  पु. परिणाम
  न. फलित

consequence

भूगोल  | English  Marathi |   | 
  पु. परिणाम
  पु. प्रभाव

consequence

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Consequence,s.फलं, परिणामः, उदर्कः, उत्तरं, उत्तरफलं.
ROOTS:
फलंपरिणामउदर्कउत्तरंउत्तरफलं
   2गौरव, महिमन्m.,गुरुता, प्रति- -ष्ठा, प्रभावः; ‘of no c.’ निरर्थक, यत्किंचन.
ROOTS:
गौरवमहिमन्गुरुताप्रतिष्ठाप्रभावनिरर्थकयत्किंचन
   3सिद्धिf.;कार्यं, प्रयोजनं, निमित्तं.
ROOTS:
सिद्धिकार्यंप्रयोजनंनिमित्तं
   4अनु- -मानं, ऊहनं, अभ्यूहः; ‘in c. of this’ अतः, अस्मात्कारणात्, अस्माद्धेतोः, अनेन हेतुना; ‘as a c. of thy efforts’ तव यत्नसामर्थ्यात्; ‘immediate c.’ सांदृष्टिकं; ‘necessary c.’ कार्यवशः ‘visible c.’ दृष्टार्थः.
ROOTS:
अनुमानंऊहनंअभ्यूहअतअस्मात्कारणात्अस्माद्धेतोअनेनहेतुनातवयत्नसामर्थ्यात्सांदृष्टिकंकार्यवशदृष्टार्थ
   -Con-
   -sequent,a.आनुषंगिक (कीf.), अनुवर्तिन्; oft. ex. by फलं; ‘c. upon his coming’ तदागमनफलं. -s.अनुषंगः, फलं, परिणामः.
ROOTS:
आनुषंगिककीअनुवर्तिन्फलंतदागमनफलंअनुषंगफलंपरिणाम
   -ial,a.आनुषंगिक, अनुवर्तिन्.
ROOTS:
आनुषंगिकअनुवर्तिन्
   2मानिन्, सगर्व;See
ROOTS:
मानिन्सगर्व
   Arrogant. -ly,adv.इति हेतोः, अतः, तन्निमित्तेन, तदनुसारेण; तदर्थं, इति, अनेन हेतुना, अस्मात्करणात्.
ROOTS:
इतिहेतोअततन्निमित्तेनतदनुसारेणतदर्थंइतिअनेनहेतुनाअस्मात्करणात्

consequence

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   CONSEQUENCE , s.प्रयोगः, प्रयुक्तिःf., फलं, फलमुत्तरं, उत्तरं, अनुसारः,अनुषङ्गः, परिणामः, शेषः, अन्वयः, समन्वयः, योगः, उदर्कः, व्युष्टिःf.-ष्टं, अर्थः, कार्य्यं, उत्पन्नं, उद्भूतं, सिद्धिःf., प्रतिफलं, अनुभवः, अनुवृत्तं,अनुवर्त्तनं, प्रयोजनं, निमित्तं, प्रत्ययः;
‘necessary consequence,’ कार्य्यवशः;
‘in consequence,’ प्रयोगतस्, कार्य्यतस्;
‘evil con- sequences,’ मन्दफलं;
‘visible consequence,’ दृष्टार्थः;
‘invisi- ble consequence,’ अदृष्टार्थः;
‘immediate consequence,’ सान्दृष्टिकं;
‘happy consequence,’ शुभफलं. —
(Deduction, infe- rence) अनुमानं, युक्तिःf., ऊहा, अभ्यूहः, अपवाहः. —
(Importance) गौरवं, गुरुता, प्रभावः;
‘of little consequence,’ अल्पप्रभावः;
‘con- sequence or importance of an act,’ कार्य्यगुरुता;
‘a matter of some consequence,’ गुरुकार्य्यं.
ROOTS:
प्रयोगप्रयुक्तिफलंफलमुत्तरंउत्तरंअनुसारअनुषङ्गपरिणामशेषअन्वयसमन्वययोगउदर्कव्युष्टिष्टंअर्थकार्य्यंउत्पन्नंउद्भूतंसिद्धिप्रतिफलंअनुभवअनुवृत्तंअनुवर्त्तनंप्रयोजनंनिमित्तंप्रत्ययकार्य्यवशप्रयोगतस्कार्य्यतस्मन्दफलंदृष्टार्थअदृष्टार्थसान्दृष्टिकंशुभफलंअनुमानंयुक्तिऊहाअभ्यूहअपवाहगौरवंगुरुताप्रभावअल्पप्रभावकार्य्यगुरुतागुरुकार्य्यं

Related Words

consequence   in consequence of .....   समन्वयात्   पर्यवसानात्   भानतस्   आश्रयतस्   कर्मनिबन्ध   ग्रहणाशौच   विप्लवतस्   प्रभावतस्   प्रभावात्   प्रभावेण   कर्म्मानुसार   अनुविष्टम्भ   उपाधितस्   संश्रयात्   अन्वयित्व   अभिवाहतस्   अर्थात् सिद्ध   जंगमशेटाई   निमित्तीकृत्य   सारूप्यतस्   क्षीरव्रत   विपाकतीव्र   समवायतस्   वाक्प्रचोदनात्   अनन्ययोगम्   अनुशम्   भावतस्   पारिशेष्य   सुवेरतुला   क्रियाफल   शुभफल   अपूर्वीय   अल्पप्रभाव   फलकामना   फलनिर्वृत्ति   कारणकारितम्   कार्यकारण   कार्य्यवश   कालयोग   कर्मस्वक   कर्म्मसम्भव   विद्यातस्   वियोगतस्   संसर्गतस्   वशतस्   वशायात   व्रतदान   व्रतयति   मूत्रजठर   यन्निमित्तम्   दोषफल   पिनास   प्रयोगत   हितानुबन्धिन्   समन्वि   अन्वयिन्   सुखोदर्क   upshot   आर्थिकार्थसिद्ध   आर्य्यमिश्र   कालकर्णिका   कम लावणें   कर्म्मबन्धन   विशेषात्   सान्दृष्टिक   शुभोदर्क   सन्निबन्ध   वरदत्त   व्यभिचारतस्   अनुजीर्ण   अनुदॄ   अनुपातिन्   अनुवर्त्तन   जमा करणें   जमा धरणें   भावमिश्र   महार्थवत्   फलतस्   प्रत्यक्षफल   प्रयोगतस्   convenanted subscription   covenanted subscription   उड्डामर   सांदृष्टिक   अन्वयवत्   अपूर्व्व   भवितव्यता   मुजाख   मुजाखा   पोटीं   प्रसूतिज   कर्मदोष   कर्मानुसार   कर्म्मदोष   कर्म्मफल   कर्म्मवश   संनिबन्ध   अदृष्टफल   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP