To CONSPIRE , v. n.दुष्टकर्म्मसाधनार्थं संसर्गं कृ or कुसाहित्यं कृ or कुसाहाय्यं कृ or पणं कृ, द्रोहं कृ. —
(Against the life of the king) राजा हन्तव्य इति परस्परां शपथेन बद्धा भूत्वा समयं कृ. —
(Agree together, lead to one point) सम्मिल् (c. 6. -मिलति -मेलितुं), एकत्र नी (c. 1. नयति, नेतुं), समानी, अनुकूल (nom. अनुकूलयति-यितुं);
‘all things conspire to make him happy,’ तस्यसुखार्थं सर्व्वं सम्मिलति.
ROOTS:
दुष्टकर्म्मसाधनार्थंसंसर्गंकृकुसाहित्यंकुसाहाय्यंपणंद्रोहंराजाहन्तव्यइतिपरस्परांशपथेनबद्धाभूत्वासमयंसम्मिल्मिलतिमेलितुंएकत्रनीनयतिनेतुंसमानीअनुकूलअनुकूलयतियितुंतस्यसुखार्थंसर्व्वंसम्मिलति