To CONVULSE , v. a.
(Agitate greatly) क्षुभ् in caus. (क्षोभयति -यितुं),व्याक्षुभ्, सङ्क्षुभ्, विक्षुभ्; कम्प् in caus. (कम्पयति -यितुं), प्रकम्प्. —
(Contract convulsively) आकृष्, (c. 1. -कर्षति, c. 6. -कृषति -क्रष्टुं), आक्षिप्, (c. 6. -क्षिपति -क्षेप्तुं), अपतन् in caus. (-तानयति -यितुं);
‘to be convulsed, ’ क्षुभ् (c. 4. क्षुभ्यति, क्षोभितुं), सङ्क्षुभ्, सम्प्रक्षुभ्.
ROOTS:
क्षुभ्(क्षोभयतियितुं)व्याक्षुभ्सङ्क्षुभ्विक्षुभ्कम्प्(कम्पयतिप्रकम्प्आकृष्कर्षतिकृषतिक्रष्टुंआक्षिप्क्षिपतिक्षेप्तुंअपतन्तानयतियितुंक्षुभ्यतिक्षोभितुंसम्प्रक्षुभ्