To DECLAIM , v. n.विस्मयोत्पादनार्थं or इन्द्रियमोहकरणार्थम् अलङ्कारमयंवाक्यं वद् (c. 1. वदति -दितुं), रसिकवाक्यं or शब्दालङ्कारपूर्व्वं वाक्यं ब्रू (c. 2. ब्रवीति, वक्तुं), वर्ण् (c. 10. वर्णयति -यितुं);
‘to declaim against,’ सवाक्यालङ्कारम् अवक्षिप् (c. 6. -क्षिपति -क्षेप्तुं).
ROOTS:
विस्मयोत्पादनार्थंइन्द्रियमोहकरणार्थम्अलङ्कारमयंवाक्यंवद्वदतिदितुंरसिकवाक्यंशब्दालङ्कारपूर्व्वंब्रूब्रवीतिवक्तुंवर्ण्वर्णयतियितुंसवाक्यालङ्कारम्अवक्षिप्क्षिपतिक्षेप्तुं