DISCREDIT , s.अयशःn.(स्), अकीर्त्तिःf., अख्यातिःf., कुख्यातिःf., पकीर्त्तिःf., अपमानं, कलङ्कः, अपकलङ्कः, अप्रतिष्ठा, मर्य्यादाहानिःf.
ROOTS:
अयश(स्)अकीर्त्तिअख्यातिकुख्यातिपकीर्त्तिअपमानंकलङ्कअपकलङ्कअप्रतिष्ठामर्य्यादाहानि
To DISCREDIT , v. a.
(Deprive of credibility) अविश्वास्यः or अश्रद्धेयइति मन् (c. 4. मन्यते, मन्तुं), प्रामाण्यं or गौरवं लघ् (nom. लघयति-यितुं) or लघूकृ, अविश्वस्तं -स्तां -स्तं कृ. —
(Not to credit) न प्रती (c. 2. प्रत्येति -तुं), न विश्वस् (c. 2. -श्वसिति -तुं). —
(Disgrace) अकीर्त्तिं or अयशः or अपमानं कृ or जन् (c. 10. जनयति -यितुं), लघूकृ,कलङ्कं कृ.
ROOTS:
अविश्वास्यअश्रद्धेयइतिमन्मन्यतेमन्तुंप्रामाण्यंगौरवंलघ्लघयतियितुंलघूकृअविश्वस्तंस्तांस्तंकृनप्रतीप्रत्येतितुंविश्वस्श्वसितिअकीर्त्तिंअयशअपमानंजन्जनयतिकलङ्कं