DISPENSATION , s.
(Distribution) प्रणयनं, वितरणं, विभागकल्पना,परिकल्पनं, वण्टनं, प्रविभागः, कॢप्तिःf., परिनिर्वपणं, अंशनं. —
(Per- mission to break a law) नियमभङ्गानुमतिःf., विधानलङ्घनानुमतिः,व्यवस्थाभङ्गानुज्ञा, व्यवहारभङ्गानुमतिःf., व्यवस्थावशाद् विमुक्तिःf., आचा-रभङ्गोपेक्षा, मुक्तिःf., विनिर्मोकः, क्षमा, मोक्षः. —
(The dealing of God with men) मनुष्यान् प्रति परमेश्वरस्य गतिःf., or व्यवहारः or प्रवृत्तिःf. or क्रियाविधिःm.
ROOTS:
प्रणयनंवितरणंविभागकल्पनापरिकल्पनंवण्टनंप्रविभागकॢप्तिपरिनिर्वपणंअंशनंनियमभङ्गानुमतिविधानलङ्घनानुमतिव्यवस्थाभङ्गानुज्ञाव्यवहारभङ्गानुमतिव्यवस्थावशाद्विमुक्तिआचारभङ्गोपेक्षामुक्तिविनिर्मोकक्षमामोक्षमनुष्यान्प्रतिपरमेश्वरस्यगतिव्यवहारप्रवृत्तिक्रियाविधि
DISPENSATION , s.
(Divine) ईश्वरकर्त्तृकसुखदुःखनियोगः. —
(License) विधिमोचनं, विधिमुक्तिःf., नियममुक्तिःf.
ROOTS:
ईश्वरकर्त्तृकसुखदुखनियोगविधिमोचनंविधिमुक्तिनियममुक्ति