Dictionaries | References
e

epicure

   
Script: Devanagari

epicure

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Epicure,
   Epicurean,a.उदरपरायण; भो- -जनचंचु, उदरंभरि, लोलुप; विषयासक्त, इं- -द्रियसुखनिरत, विषयिन्.
ROOTS:
उदरपरायणभोजनचंचुउदरंभरिलोलुपविषयासक्तइंद्रियसुखनिरतविषयिन्
   -Epicurism,s. विषयसेवा, विषयासक्तिf.,इंद्रियसुखानुरागः.
ROOTS:
विषयसेवाविषयासक्तिइंद्रियसुखानुराग

epicure

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   EPICURE , a.मिष्टान्नव्यञ्जनादिषु प्रसक्तः, सर्व्वान्नरसज्ञः, स्वाद्वन्नाभिलाषीm.(न्), उदरपरायणः, कुक्षिम्भरिःm., लोलुपः, अतिलोभीm.(न्), रसिकः,वैषयिकः, विषयासक्तः, विषयसेवीm.(न्), पात्रेसमितः.
ROOTS:
मिष्टान्नव्यञ्जनादिषुप्रसक्तसर्व्वान्नरसज्ञस्वाद्वन्नाभिलाषी(न्)उदरपरायणकुक्षिम्भरिलोलुपअतिलोभीरसिकवैषयिकविषयासक्तविषयसेवीपात्रेसमित

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP