FLORID , a.
(In colour or complexion) रक्तवर्णः -र्णा -र्णं, अरुणवर्णः-र्णा -र्णं, पुष्पवर्णः -र्णा -र्णं. —
(As style) पुष्पितः -ता -तं, अलङ्कृतः-ता -तं, वागलङ्कारमयः -यी -यं, व्यञ्जनामयः -यी -यं, शोभितः -ता -तं.
ROOTS:
रक्तवर्णर्णार्णंअरुणवर्णपुष्पवर्णपुष्पिततातंअलङ्कृतवागलङ्कारमययीयंव्यञ्जनामयशोभित