Dictionaries | References
f

force

   
Script: Latin

force

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasچھۄکھ , طاقَت , دَم , زور , جِسمٲنی دَم , جِسمٲنی شَکتی
nepदल , हुल , जमात , बल , तागत , शक्ति , जोर
telసైనిక దళము , బలము , శక్తి
urdدستہ , ٹکڑی , طاقت , دم , زور , جماعت , گروہ , پارٹی
 verb  
Wordnet:
benটানা , টান মারা , খেঁচা
kasدکہِ دِیُٛن , لَمُن
malമുമ്പോട്ട് തള്ളുക , തട്ടി വീഴ്ത്തുക , മുമ്പോട്ട് നീക്കുക , വലിക്കുക
telనెట్టుట , త్రోయుట , దొబ్బుట

force

  न. (as police-force) बल
  स्त्री. सेना
  पु. law प्रभाव
  पु. अंमल
  पु. जोर
  न. बळ
  स्त्री. बळजबरी
  स्त्री. बळजोरी
   compulsion
   भाग पाडणे
   बळजबरी करणे

force

भूशास्त्र  | English  Marathi |   | 
  न. बल

force

जीवशास्त्र | English  Marathi |   | 
  न. बल

force

भौतिकशास्त्र  | English  Marathi |   | 

force

साहित्य समीक्षा  | English  Marathi |   | 
  न. बल

force

गणितशास्त्र | English  Marathi |   | 
  न. बल

force

राज्यशास्त्र  | English  Marathi |   | 
   प्रेरण
   कृत्रिम उपायांनी वनस्पतींना पाने, फुले व फळे लवकर किंवा उशीरा बनविण्यास लावणे, मोसमापूर्वी किंवा नंतर भाज्यांचे पीक काढणे

force

कृषिशास्त्र | English  Marathi |   | 
  न. बल

force

परिभाषा  | English  Marathi |   | 
  पु. प्रभाव

force

लोकप्रशासन  | English  Marathi |   | 
  न. बल

force

न्यायव्यवहार  | English  Marathi |   | 
  पु. अंमल
  पु. प्रभाव
  न. बळ
  पु. बलप्रयोग
   भाग पाडणे
   बळजबरी करणे

force

मानसशास्त्र  | English  Marathi |   | 
  न. बल

force

वित्तीय  | English  Marathi |   | 
  न. बल

force

  न. बल
   energy

force

धातूशास्त्र | English  Marathi |   | 
  न. बल

force

भूगोल  | English  Marathi |   | 
  न. (as a agency or influence that if applied to a free body results chiefly in an acceleration of the body and sometimes in elastic deformation and other effects) बल
   actual force प्रत्यक्ष बल, वास्तविक बल
   central force केंद्रीय बल
   impulsive force आवेगी बल
   restoring force पुनःस्थापी बल
   energy

force

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Force,s.बलं, शक्तिf.,सामर्थ्यं (fig. also); ‘the f. of this wordअस्य शब्दस्य शक्तिः &c.
ROOTS:
बलंशक्तिसामर्थ्यंअस्यशब्दस्यशक्ति
   2प्रभावः; वीर्यं, शौर्यं, वि-परा-क्रमः, ऊर्जस्n.,प्रतापः, प्राबल्यं, गौरवं.
ROOTS:
प्रभाववीर्यंशौर्यंविपराक्रमऊर्जस्प्रतापप्राबल्यंगौरवं
   3बलात्कारः, प्रसभः, साहसं, बलं, प्रमाथः, आवेशः; ‘f. of passionरागावेशः.
ROOTS:
बलात्कारप्रसभसाहसंबलंप्रमाथआवेशरागावेश
   4आवेगः, आपातः, अभिभवः.
ROOTS:
आवेगआपातअभिभव
   5सिद्धिf.,फलं, निष्पत्तिf.;put or bring into f.’ प्रवृत् c.
ROOTS:
सिद्धिफलंनिष्पत्तिप्रवृत्
   6सैन्यं, बलं, सेना, अनीकः-कं, पृतना, अनीकिनी, चमूः, वाहिनी, ध्वजिनी, चक्रं, वरूथिनी. -v. t. Ex. by causal of verbs, with बलात् or बलेन, or प्रवृत् c.; see
   compel;he was f. ed to admit that &c.’ इति अभ्युपगमनं अवश्यकं मेने.
ROOTS:
इतिअभ्युपगमनंअवश्यकंमेने
   2प्रेर् c., प्रणुद् 6 P, समाकृष् 1 P, प्रचुद् 10, प्रोत्सह् c.,
   3धृष् c., बलाद् अभिगम् 1 P, बलात्कारं कृ 8 U; ‘f. an entranceबलेन प्रविश् 6 P; ‘f. a townपुरं लंघ् 1 A, 10 or भंज् 7 P or बलात् प्रविश्.
ROOTS:
धृष्बलाद्अभिगम्बलात्कारंकृबलेनप्रविश्पुरंलंघ्भंज्बलात्प्रविश्
   -ed,a.यत्नकृत, यत्नपूर्व, असहज, कृत्रिम, क्लिष्ट (as meaning).
ROOTS:
यत्नकृतयत्नपूर्वअसहजकृत्रिमक्लिष्ट
   -Forcible,a.प्रबल, समर्थ, क्षम, शक्तिमत्, बलवत्, सप्रभाव; अमोघ, अनिष्फल, प्रभविष्णु.
   2गौरवेण उक्त or प्रतिपादित, दृढ, तीक्ष्ण.
   3 बलेन कृत, बलात्कृत, साहसिक (कीf.), बल in comp.; ‘f. consentबलानुमोदनं.
ROOTS:
बलेनकृतबलात्कृतसाहसिककीबलबलानुमोदनं
   -Forcibly,adv. (by force) बलेन, बलात्, प्रसभं, प्रसह्य, बलात्कारेण, हठात्.
   2 सगौरवं, दृढतया.
ROOTS:
सगौरवंदृढतया

force

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   FORCE , s.
(Strength) बलं, शक्तिःf., सामर्थ्यं, समर्थता. —
(energy) might) तेजःn.(स्), वीर्य्यं, विक्रमः, पराक्रमः, ऊर्जः, शौर्य्यं. —
(Vio- lence) बलात्कारः, साहसं, प्रमाथः, प्रसभं. —
(Momcntum) वेगः.आपातः. —
(Efficacy) प्रभावः, प्राबल्यं, गौरवं, सामर्थ्यं, प्रतापः. —
(validity) सिद्धिःf., निष्पत्तिःf.;
‘of force,’ सिद्धः -द्धा -द्धं, निष्पन्नः-न्ना -न्नं;
‘of no force,’ असिद्धः -द्धा -द्धं, मोघः -घा -घं. निष्फलः-ला -लं;
put in force,’ प्रवर्त्तितः -ता -तं. —
(Force of a word) शब्दशक्तिःf., शब्दसामर्थ्यं -समर्थता, निरूढः, लक्षणं. —
(Forces, troops) बलं, सैन्यं, सेना, सैन्याःm.pl., अनीकं -कानिn.pl., अनीकिनी,दण्डः;
‘by force,’ बलात्, बलेन, बलात्कारेण;
taken by force,’ बलाद्गृहीतः -ता -तं, कलहापहृतः -ता -तं.
ROOTS:
बलंशक्तिसामर्थ्यंसमर्थतातेज(स्)वीर्य्यंविक्रमपराक्रमऊर्जशौर्य्यंबलात्कारसाहसंप्रमाथप्रसभंवेग.आपातप्रभावप्राबल्यंगौरवंप्रतापसिद्धिनिष्पत्तिसिद्धद्धाद्धंनिष्पन्नन्नान्नंअसिद्धमोघघाघं.निष्फललालंप्रवर्त्तिततातंशब्दशक्तिशब्दसामर्थ्यंसमर्थतानिरूढलक्षणंसैन्यंसेनासैन्याअनीकंकानिअनीकिनीदण्डबलात्बलेनबलात्कारेणबलाद्गृहीतकलहापहृत
   
To FORCE , v. a.
(compel). expressed by the causal form usually in conjunction with बलात् or बलेने or बलात्कारेण or यत्नेन; as,
‘to force a man to do any thing,’ बलेन पुरुषंकिञ्चित् कृ in form."> caus. (कारयति -यितुं) or प्रवृत् in form."> caus. (-वर्त्तयतियितुं);
‘to force to give,’ दा in form."> caus. (दापयति -यितुं);
‘to force to go,’ बलेन गम् in form."> caus. (गमयति -यितुं). —
(Impel, drive) प्रेर् (c. 10. प्रेरयति -यितुं), कृष् (c. 1. कर्पति, क्रष्टुं), समाकृप्. प्रणुद् (c. 6. -णुदति -णोत्तुं). —
(Use force) बलात्कारं कृ, साहसं कृ, विक्रमं कृ.यत्नं कृ, प्रतियत्नं कृ. —
(Force a town, storm) दुर्गं लङ्घ् (c. 10. लङ्घयति -यितुं) or भञ्ज् (c. 7. भनक्ति, भंक्तुं) or बलेन प्रविश् (c. 5. -विशति -वेष्टुं). —
(Violate) धृष् (c. 10. धर्पयति -यितुं), बलात्कारेणअभिगम् (c. 1. -गच्छति -गन्तुं). —
(Cause to produce fruit prema- turely) प्राक्पूर्णकालात् फलोत्पत्तिं जन् (c. 10. जनयति -यितुं).
ROOTS:
बलात्बलेनेबलात्कारेणयत्नेनबलेनपुरुषंकिञ्चित्कृ(कारयतियितुं)प्रवृत्(वर्त्तयतियितुं)दा(दापयतियितुं)गम्(गमयतिप्रेर्प्रेरयतियितुंकृष्कर्पतिक्रष्टुंसमाकृप्.प्रणुद्णुदतिणोत्तुंबलात्कारंसाहसंविक्रमंकृ.यत्नंप्रतियत्नंदुर्गंलङ्घ्लङ्घयतिभञ्ज्भनक्तिभंक्तुंप्रविश्विशतिवेष्टुंधृष्धर्पयतिअभिगम्गच्छतिगन्तुंप्राक्पूर्णकालात्फलोत्पत्तिंजन्जनयति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP