FORETASTE , s.पूर्व्वभुक्तिःf., अग्रभुक्तिःf., पूर्व्वभोजनं, पूर्व्वास्वादनं, अग्रोप--भोगः, पूर्व्वोपभोगः, पूर्व्वानुभवः, पूर्व्वज्ञानं, अग्रज्ञानं.
ROOTS:
पूर्व्वभुक्तिअग्रभुक्तिपूर्व्वभोजनंपूर्व्वास्वादनंअग्रोपभोगपूर्व्वोपभोगपूर्व्वानुभवपूर्व्वज्ञानंअग्रज्ञानं
To FORETASTE , v. a.अग्रे or पूर्व्वे or अग्रतो भुज् (c. 7. भुंक्ते, भोक्तुं) or उपभुज् or अनुभू or आस्वाद् (c. 1. -स्वादति -दितुं), पूर्व्वभुक्तिं कृ,पूर्व्वस्वादनं कृ.
ROOTS:
अग्रेपूर्व्वेअग्रतोभुज्भुंक्तेभोक्तुंउपभुज्अनुभूआस्वाद्स्वादतिदितुंपूर्व्वभुक्तिंकृपूर्व्वस्वादनं